SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ...

11
1 Este texto está disponível no site Shri Yoga Devi, http://www.yogadevi.org/ SHIVA SAHASRANAMA Os Mil Nomes de Shiva Apresentamos abaixo o texto transliterado do Śiva Sahasranāma (“Os mil nomes de Shiva”). Trata-se de um hino que descreve mil aspectos ou qualidades desta divindade. Há diferentes versões do Śiva Sahasranāma; apresentamos aqui a que aparece na obra Rudrayamala Tantra. Pode-se ouvir uma recitação desse hino no seguinte link: http://media.astrojyoti.com/stotras/SIVA/Shiva1000Rudrayamala.mp3 Shiva Sahasranama (Rudrayamala Tantra) .. atha rudrayāmalo śrī śiva sahasranāma stotram .. OM namaste astu bhagava viśveśvarāya mahādevāya tryabakāya | tripurāntakāya trikāgnikālāya kālāgnirudrāya || nīlakahāya mrutyujayāya sarveśvarāya | sadāśivāya śrīmanmahādevāya nama || OM asya śrīśivasahasranāmastotramahāmantrasya śambhur i | anuupa chanda | sadāśivo devatā | maheśvara iti bījam | gaurī śakti | sarvairiti kīlakam | śrīsāmbasadāśiva prītyarthe jape viniyoga | || dhyānam || śānta padmāsanastha śaśidharamakua pañcavaktra trinetra śūla vajra ca khaga paraśumabhayada dakabhāge vahantam | nāga pāśa ca ghaā varaamaruyuta cākuśa vāmabhāge nānālakārayukta sphaikamainibha pārvatīśa namāmi ||

Transcript of SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ...

Page 1: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

1

Este texto está disponível no site Shri Yoga Devi, http://www.yogadevi.org/

SHIVA SAHASRANAMA Os Mil Nomes de Shiva

Apresentamos abaixo o texto transliterado do Śiva Sahasranāma (“Os mil nomes de

Shiva”). Trata-se de um hino que descreve mil aspectos ou qualidades desta divindade. Há diferentes versões do Śiva Sahasranāma; apresentamos aqui a que aparece na obra Rudrayamala Tantra.

Pode-se ouvir uma recitação desse hino no seguinte link:

http://media.astrojyoti.com/stotras/SIVA/Shiva1000Rudrayamala.mp3

Shiva Sahasranama (Rudrayamala Tantra) .. atha rudrayāmalo śrī śiva sahasranāma stotram .. OM namaste astu bhagava� viśveśvarāya mahādevāya trya�bakāya | tripurāntakāya trikāgnikālāya kālāgnirudrāya || nīlaka��hāya mrutyu�jayāya sarveśvarāya | sadāśivāya śrīmanmahādevāya nama ||

OM asya śrīśivasahasranāmastotramahāmantrasya śambhur !"i |

anu"�upa chanda | sadāśivo devatā | maheśvara iti bījam | gaurī śakti |

sarvairiti kīlakam | śrīsāmbasadāśiva prītyarthe jape viniyoga |

|| dhyānam ||

śānta� padmāsanastha� śaśidharamaku�a� pañcavaktra� trinetra� śūla� vajra� ca kha&ga� paraśumabhayada� dak"abhāge vahantam | nāga� pāśa� ca gha��ā� vara&amaruyuta� cā�kuśa� vāmabhāge nānāla�kārayukta� spha�ikama�inibha� pārvatīśa� namāmi ||

Page 2: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

2

OM hira�yabāhu senānīrdikpatistarurā�a hara | harikeśa paśupatirmahāna saspiñjaro m!&a || 1||

vivyādhī babhluśa śre"�ha paramātmā sanātana | sarvānnarā�a jagatkartā pu"�eśo nandikeśvara || 2||

ātatāvī mahārudra sa�sārāstra sureśvara |

upavītirahantyātmā k"etreśo vananāyaka || 3||

rohita sthapati sūto vā�ijo mantrirunnata | v!k"eśo hutabhugdevo bhuvantirvārivask!ta || 4||

uccairgho"o ghorarūpa pattīśa pāśamocaka |

o"adhīśa pañcavaktra k!tsnavīto bhayānaka || 5||

sahamāna svar�aretā nivyādhirnirupaplava | āvyādhinīśa kakubho ni"a�gī stenarak"aka || 6||

mantrātmā taskarādhyak"o vañcaka parivañcaka | ara�yeśa paricaro niceru stāyurak"aka || 7||

prak!nteśo giricara kuluñceśo guhe"�ada |

bhava śarvo nīlaka��ha kapardī tripurāntaka || 8||

Page 3: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

3

vyuptakeśo giriśaya sahasrāk"a sahasrapāta | śipivi"�aścandramaulirhrasvo mī&hu"�amo.anagha || 9||

vāmano vyāpaka śūlī var"īyānaja&o.ana�u |

ūrvya sūrmyo.agriya śībhya prathama pāvakāk!ti || 10||

ācārastārakastāro.avasvanyo.anantavigraha | dvīpya srotasya īśāno dhuryo gavyayano yama || 11||

pūrvajo.aparajo jye"�ha kani"�ho viśvalocana |

apagalbho madhyamormyo jaghanyo budhniya prabhu || 12||

pratisaryo.anantarūpa sobhyo yāmyo surāśraya | khalyorvaryo.abhaya k"emya ślokya pathyo nabho.agra�ī || 13||

vanyo.avasānya pūtātmā śrava kak"ya pratiśrava |

āśu"e�o mahāseno mahāvīro mahāratha || 14||

śūro.atighātako varmī varūthī bilmirudyata | śrutasena śruta sāk"ī kavacī vaśak!dvaśī || 15||

āhananyo.ananyanātho dundubhyo.ari"�anāśaka |

dh!"�u pram!śa ityātmā vadānyo vedasammata || 16||

tīk"�e"upā�i prahita svāyudha śastravittama | sudhanvā suprasannātmā viśvavaktra sadāgati || 17||

srutya pathyo viśvabāhu kā�yo nīpyo śucismita |

sūdya sarasyo vaiśanto nādya kūpyo !"irmanu || 18||

sarvo var"yo var"arūpa kumāra kuśalo.amala | meghyo.avar"yo.amoghaśakti vidyutyo.amoghavikrama || 19||

durāsado durārādhyo nirdvandvo du sahar"abha |

īdhriya krodhaśamano jātukar�a puru"�uta || 20||

ātapyo vāyurajaro vātya kātyāyanīpriya | vāstavyo vāstupo re"myo viśvamūrdhā vasuprada || 21||

somastāmro.aru�a śa�ga rudra sukhakara suk!ta |

ugro.anugro bhīmakarmā bhīmo bhīmaparākrama || 22||

agrevadho hanīyātmā hantā dūrevadho vadha | śambhurmayobhavo nitya śa�kara kīrtisāgara || 23||

mayaskara śivatara kha�&aparśuraja śuci |

tīrthya kūlyo.am!tādhīśa pāryo.avāryo.am!tākara || 24||

Page 4: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

4

śuddha pratara�o mukhya śuddhapā�iralolupa | ucca uttara�astāryastāryajñastāryah!dgati || 25||

ātārya sārabhūtātmā sāragrāhī duratyaya |

ālādyo mok"ada pathyo.anarthahā satyasa�gara || 26||

śa"pya phenya pravāhyo&hā sikatya saikatāśraya | iri�yo grāma�ī pu�ya śara�ya śuddhaśāsana || 27||

vare�yo yajñapuru"o yajñeśo yajñanāyaka |

yajñakartā yajñabhoktā yajñavighnavināśaka || 28||

yajñakarmaphalādhyak"o yajñamūrtiranātura | prapathya ki�śilo gehyo g!hyastalpyo dhanākara || 29||

pulastya k"aya�o go"�hyo govindo gītasatkriya |

hradayyo h!dyak!ta h!dyo gahvare"�ha prabhākara || 30||

nive"pyo niyato.ayantā pā�savya sa�pratāpana | śu"kyo harityo.apūtātmā rajasya sātvikapriya || 31||

lopyolapya par�aśadya par�ya pūr�a purātana |

bhūto bhūtapatirbhūpo bhūdharo bhūdharāyudha || 32||

bhūtasa�gho bhūtamūrtirbhūtahā bhūtibhū"a�a | madano mādako mādyo madahā madhurapriya || 33||

madhurmadhukara krūro madhuro madanāntaka | nirañjano nirādhāro nirlupto nirupādhika || 34||

ni"prapañco nirākāro nirīho nirupadrava |

sattva sattvagu�opeta sattvavita sattvavitpriya || 35||

sattvani"�ha sattvamūrti sattveśa sattvavittama | samastajagadādhāra samastagu�asāgara || 36||

samastadu khavidhva�sī samastānandakāra�a |

rudrāk"amālābhara�o rudrāk"apriyavatsala || 37||

rudrāk"avak"ā rudrāk"arūpo rudrāk"apak"aka | viśveśvaro vīrabhadra samrā�a dak"amakhāntaka || 38||

vighneśvaro vighnakartā gururdevaśikhāma�i |

bhujagendralasatka��ho bhuja�gābhara�apriya || 39||

bhuja�gavilasatkar�o bhuja�gavalayāv!ta | munivandyo muniśre"�ho muniv!ndani"evita || 40||

Page 5: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

5

munih!tpu�&arīkastho munisa�ghaikajīvana | munim!gyo vedam!gyo m!gahasto munīśvara || 41||

m!gendracarmavasano narasi�hanipātana |

m!tyuñjayo m!tyum!tyurapam!tyuvināśaka || 42||

du"�am!tyuradu"�e"�a m!tyuhā m!tyupūjita | ūrdhvo hira�ya paramo nidhaneśo dhanādhipa || 43||

yajurmūrti sāmamūrti !1mūrtirmūrtivarjita |

vyakto vyaktatamo.avyakto vyaktāvyaktastamo javī || 44||

li1gamūrtirali1gātmā li1gāli1gātmavigraha | grahagraho grahādhāro grahākāro graheśvara || 45||

grahak!da grahabhida grāhī graho grahavilak"a�a | kalpākāra kalpakartā kalpalak"a�atatpara || 46||

kalpo kalpāk!ti kalpanāśaka kalpakalpaka |

paramātmā pradhānātmā pradhānapuru"a śiva || 47||

vedyo vaidyo vedavedyo vedavedāntasa�stuta | vedavaktro vedajihvo vijihvo jihmanāśaka || 48||

kalyā�arūpa kalyā�a kalyā�agu�asa�śraya |

bhaktakalyā�ado bhaktakāmadhenu surādhipa || 49||

pāvana pāvako vāmo mahākālo madāpaha | ghorapātakadāvāgnirdavabhasmaka�apriya || 50||

anantasomasūryāgnima�&alapratimaprabha |

jagadekaprabhu svāmī jagadvandyo jaganmaya || 51||

jagadānandado janmajarāmara�avarjita | kha�vā1gī nītimāna satyo devatātmā.a.atmasambhava || 52||

kapālamālābhara�a kapālī vi"�uvallabha |

kamalāsanakālāgni kamalāsanapūjita || 53||

kālādhīśastrikālajño du"�avigrahavāraka | nā�yakartā na�aparo mahānā�yaviśārada || 54||

virā�rūpadharo dhīro vīro v!"abhavāhana |

v!"ā�ko v!"abhādhīśo v!"ātmā v!"abhadhvaja || 55||

mahonnato mahākāyo mahāvak"ā mahābhuja | mahāskandho mahāgrīvo mahāvaktro mahāśirā || 56||

Page 6: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

6

mahāhanurmahāda�"�ro mahado"�ho mahodara | sundarabhrū sunayana sulalā�a sukandara || 57||

satyavākyo dharmavettā satyajña satyavittama |

dharmavāna dharmanipu�o dharmo dharmapravartaka || 58||

k!tajña k!tak!tyātmā k!tak!tya k!tāgama | k!tyavita k!tyavicchre"�ha k!tajñapriyak!ttama || 59||

vratak!da vratavicchre"�ho vratavidvāna mahāvratī | vratapriyo vratādhāro vratākāro vrateśvara || 60||

atirāgī vītarāgī rāgaheturvirāgavita |

rāgaghno rāgaśamano rāgado rāgirāgavita || 61||

vidvāna vidvattamo vidvajjanamānasasa�śraya | vidvajjanāśrayo vidvajjanastavyaparākrama || 62||

nītik!nnītivinnītipradātā nītivitpriya |

vinītavatsalo nītisvarūpo nītisa�śraya || 63||

krodhavita krodhak!ta krodhijanak!ta krodharūpadh!ka | sakrodha krodhahā krodhijanahā krodhakāra�a || 64||

gu�avāna gu�avicchre"�ho nirgu�o gu�avitpriya | gu�ādhāro gu�ākāro gu�ak!da gu�anāśaka || 65||

vīryavāna vīryavicchre"�ho vīryavidvīryasa�śraya | vīryākāro vīryakaro vīryahā vīryavardhaka || 66||

kālavitkālak!tkālo balak!da balavidbalī |

manonmano manorūpo balapramathano bala || 67||

viśvapradātā viśveśo viśvamātraikasa�śraya | viśvakāro mahāviśvo viśvaviśvo viśārada || 68||

[variation]

vidyāpradātā vidyeśo vidyāmātraikasa�śraya | vidyākāro mahāvidyo vidyāvidyo viśārada ||68||

vasantak!dvasantātmā vasanteśo vasantada |

grī"mātmā grī"mak!da grī"mavardhako grī"manāśaka || 69||

prāv!�k!ta prāv!&ākāra prāv!�kālapravartaka | prāv!�pravardhaka prāv!��ātha prāv!&vināśaka || 70||

śaradātmā śaraddhetu śaratkālapravartaka |

śarannātha śaratkālanāśaka śaradāśraya || 71||

Page 7: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

7

himasvarūpo himado himahā himanāyaka |

śaiśirātmā śaiśireśa śaiśirartupravartaka || 72||

prācyātmā dak"i�ākāra pratīcyātmottarāk!ti | āgneyātmā nir!tīśo vāyavyātmeśanāyaka || 73||

ūrdhvādha sudigākāro nānādeśaikanāyaka |

sarvapak"im!gākāra sarvapak"im!gādhipa || 74||

sarvapak"im!gādhāro m!gādyutpattikāra�a | jīvādhyak"o jīvavandyo jīvavijjīvarak"aka || 75||

jīvak!jjīvahā jīvajīvano jīvasa�śraya |

jyoti svarūpo viśvātmā viśvanātho viyatpati || 76||

vajrātmā vajrahastātmā vajreśo vajrabhū"ita | kumāragururīśāno ga�ādhyak"o ga�ādhipa || 77||

pinākapā�i sūryātmā somasūryāgnilocana |

apāyarahita śānto dānto damayitā dama || 78||

!"i purā�apuru"a puru"eśa purandara | kālāgnirudra sarveśa śamarūpa śameśvara || 79||

pralayānalak!da divya pralayānalanāśaka |

triyambako.ari"a&varganāśako dhanadapriya || 80||

ak"obhya k"obharahita k"obhada k"obhanāśaka | sadambho dambharahito dambhado dambhanāśaka || 81||

kundenduśa�khadhavalo bhasmoddhūlitavigraha |

bhasmadhāra�ah!"�ātmā tu"�i pu"�yarisūdana || 82||

sthā�urdigambaro bhargo bhaganetrabhidudyama | trikāgni kālakālāgniradvitīyo mahāyaśā || 83||

sāmapriya sāmavettā sāmaga sāmagapriya |

dhīrodātto mahādhīro dhairyado dhairyavardhaka || 84||

lāva�yarāśi sarvajña subuddhirbuddhimānvara | tumbavī�a kambuka��ha śambarārinik!ntana || 85||

śārdūlacarmavasana pūr�ānando jagatpriya |

jayaprado jayādhyak"o jayātmā jayakāra�a || 86||

ja1gamāja1gamākāro jagadutpattikāra�a | jagadrak"ākaro vaśyo jagatpralayakāra�a || 87||

Page 8: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

8

pū"adantabhidutk!"�a pañcayajña prabhañjaka | a"�amūrtirviśvamūrtiratimūrtiramūrtimāna || 88||

kailāsaśikharāvāsa kailāsaśikharapriya |

bhaktakailāsada sūk"mo marmajña sarvaśik"aka || 89||

soma somakalākāro mahātejā mahātapā | hira�yaśmaśrurānanda svar�akeśa suvar�ad!ka || 90||

brahmā viśvas!gurvīśo mocako bandhavarjita |

svatantra sarvamantrātmā dyutimānamitaprabha || 91||

pu"karāk"a pu�yakīrti pu�yaśrava�akīrtana | pu�yamūrti pu�yadātā pu�yāpu�yaphalaprada || 92||

sārabhūta svaramayo rasabhūto rasāśraya |

OMkāra pra�avo nādo pra�atārtiprabhañjana || 93||

nika�astho.atidūrastho vaśī brahmā�&anāyaka | mandāramūlanilayo mandārakusumāv!ta || 94||

v!ndārakapriyatamo v!ndārakavarārcita |

śrīmānanantakalyā�aparipūr�o mahodaya || 95||

mahotsāho viśvabhoktā viśvāśāparipūraka | sulabho.asulabho labhyo.alabhyo lābhapravardhaka || 96||

lābhātmā lābhado vaktā dyutimānanasūyaka |

brahmacārī d!&hācārī devasi�ho dhanapriya || 97||

vedapo devadeveśo devadevottamottama | bījarājo bījaheturbījado bījav!ddhida || 98||

bījādhāro bījarūpo nirbījo bījanāśaka |

parāpareśo varada pi1galo.ayugmalocana || 99||

pi1galāk"a suraguru guru suragurupriya | yugāvaho yugādhīśo yugak!dyuganāśaka || 100||

karpūragauro gaurīśo gaurīguruguhāśraya |

dhūrja�i pi1galaja�o ja�āma�&alama�&ita || 101||

manojavo jīvaheturandhakāsurasūdana | lokabandhu kalādhāra pā�&ura pramathādhipa || 102||

avyaktalak"a�o yogī yogīśo yogapu�gava |

śritāvāso janāvāsa suravāsa suma�&ala || 103||

Page 9: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

9

bhavavaidyo yogivaidyo yogisi�hah!dāsana |

uttamo.anuttamo.aśakta kālaka��ho vi"ādana || 104||

āśāsya kamanīyātmā śubha sundaravigraha | bhaktakalpataru stotā stavya stotravarapriya || 105||

aprameyagu�ādhāro vedak!dvedavigraha |

kīrtyādhāra kīrtikara kīrtiheturahetuka || 106||

apradh!"ya śāntabhadra kīrtistambho manomaya | bhūśayo.annamayo.abhoktā mahe"vāso mahītanu || 107||

vijñānamaya ānandamaya prā�amayo.annada |

sarvalokamayo ya"�ā dharmādharmapravartaka || 108||

anirvi��o gu�agrāhī sarvadharmaphalaprada | dayāsudhārdranayano nirāśīraparigraha || 109||

parārthav!ttirmadhuro madhurapriyadarśana |

muktādāmaparītā1go ni sa1go ma1galākara || 110||

sukhaprada sukhākāra sukhadu khavivarjita | viś!1khalo jagatkartā jitasarva pitāmaha || 111||

anapāyo.ak"ayo mu�&ī surūpo rūpavarjita |

atīndriyo mahāmāyo māyāvī vigatajvara || 112||

am!ta śāśvata śānto m!tyuhā mūkanāśana | mahāpretāsanāsīna piśācānucarāv!ta || 113||

gaurīvilāsasadano nānāgānaviśārada |

vicitramālyavasano divyacandanacarcita || 114||

vi"�ubrahmādivandyā�ghri surāsuranamask!ta | kirī�ale&hiphālendurma�ika�ka�abhū"ita || 115||

ratnā�gadā�go ratneśo ratnarañjitapāduka | navaratnaga�opetakirī�ī ratnakañcuka || 116||

nānāvidhānekaratnalasatku�&alama�&ita |

divyaratnaga�ākīr�aka��hābhara�abhū"ita || 117||

galavyālama�irnāsāpu�abhrājitamauktika | ratnā�gulīyavilasatkaraśākhānakhaprabha || 118||

ratnabhrājaddhemasūtralasatka�ita�a pa�u |

vāmā1kabhāgavilasatpārvatīvīk"a�apriya || 119||

Page 10: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

10

līlāvalambitavapurbhaktamānasamandira |

mandamandārapu"paughalasadvāyuni"evita || 120||

kastūrīvilasatphālo divyave"avirājita | divyadehaprabhākū�asandīpitadigantara || 121||

devāsuragurustavyo devāsuranamask!ta |

hastarājatpu�&arīka pu�&arīkanibhek"a�a || 122||

sarvāśāsyagu�o.ameya sarvaloke"�abhū"a�a | sarve"�adātā sarve"�a sphuranma�galavigraha || 123||

avidyāleśarahito nānāvidyaikasa�śraya |

mūrtibhava k!pāpūro bhakte"�aphalapūraka || 124||

sampūr�akāma saubhāgyanidhi saubhāgyadāyaka | hitai"ī hitak!tsaumya parārthaikaprayojana || 125||

śara�āgatadīnārtaparitrā�aparāya�a |

ji"�urnetā va"a�kāro bhrāji"�urbhojana� havi || 126||

bhoktā bhojayitā jetā jitārirjitamānasa | ak"ara kāra�a� kruddhasamara śāradaplava || 127||

ājñāpakeccho gambhīra kavirdu svapnanāśaka |

pañcabrahmasamutpatti k"etrajña k"etrapālaka || 128||

vyomakeśo bhīmave"o gaurīpatiranāmaya | bhavābdhitara�opāyo bhagavāna bhaktavatsala || 129||

varo vari"�ho nedi"�ha priya priyadava sudhī |

yantā yavi"�ha k"odi"�ho sthavi"�ho yamaśāsaka || 130||

hira�yagarbho hemā�go hemarūpo hira�yada | brahmajyotiranāvek"yaścāmu�&ājanako ravi || 131||

mok"ārthijanasa�sevyo mok"ado mok"anāyaka |

mahāśmaśānanilayo vedāśvo bhūratha sthira || 132||

m!gavyādho carmadhāmā pracchanna spha�ikaprabha | sarvajña paramārthātmā brahmānandāśrayo vibhu || 133||

maheśvaro mahādeva parabrahma sadāśiva || 134||

śrī parabrahma sadāśiva OM nama iti |

Page 11: SHIVA SAHASRANAMA - Equipe de yoga Shri Yoga ūlaˇ vajraˇ ca kha&gaˇ paraśumabhayadaˇ dak"abhāge vahantam | nāgaˇ pāśaˇ ca gha˛˚āˇ vara&amaruyutaˇ cāˇkuśaˇ vāmabhāge

11

Fontes utilizadas:

http://nata-neti.livejournal.com/39539.html

http://hara-hara-mahadev.blogspot.com/2010/06/shiva-sahasranama-rudrayamala-tantra.html

http://sanskritdocuments.org/doc_shiva/shivasahasrarudrayAmala.itx